Declension table of yathārthajñānasādhana

Deva

NeuterSingularDualPlural
Nominativeyathārthajñānasādhanam yathārthajñānasādhane yathārthajñānasādhanāni
Vocativeyathārthajñānasādhana yathārthajñānasādhane yathārthajñānasādhanāni
Accusativeyathārthajñānasādhanam yathārthajñānasādhane yathārthajñānasādhanāni
Instrumentalyathārthajñānasādhanena yathārthajñānasādhanābhyām yathārthajñānasādhanaiḥ
Dativeyathārthajñānasādhanāya yathārthajñānasādhanābhyām yathārthajñānasādhanebhyaḥ
Ablativeyathārthajñānasādhanāt yathārthajñānasādhanābhyām yathārthajñānasādhanebhyaḥ
Genitiveyathārthajñānasādhanasya yathārthajñānasādhanayoḥ yathārthajñānasādhanānām
Locativeyathārthajñānasādhane yathārthajñānasādhanayoḥ yathārthajñānasādhaneṣu

Compound yathārthajñānasādhana -

Adverb -yathārthajñānasādhanam -yathārthajñānasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria