Declension table of yamavat

Deva

MasculineSingularDualPlural
Nominativeyamavān yamavantau yamavantaḥ
Vocativeyamavan yamavantau yamavantaḥ
Accusativeyamavantam yamavantau yamavataḥ
Instrumentalyamavatā yamavadbhyām yamavadbhiḥ
Dativeyamavate yamavadbhyām yamavadbhyaḥ
Ablativeyamavataḥ yamavadbhyām yamavadbhyaḥ
Genitiveyamavataḥ yamavatoḥ yamavatām
Locativeyamavati yamavatoḥ yamavatsu

Compound yamavat -

Adverb -yamavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria