Declension table of yamadvitīya

Deva

MasculineSingularDualPlural
Nominativeyamadvitīyaḥ yamadvitīyau yamadvitīyāḥ
Vocativeyamadvitīya yamadvitīyau yamadvitīyāḥ
Accusativeyamadvitīyam yamadvitīyau yamadvitīyān
Instrumentalyamadvitīyena yamadvitīyābhyām yamadvitīyaiḥ yamadvitīyebhiḥ
Dativeyamadvitīyāya yamadvitīyābhyām yamadvitīyebhyaḥ
Ablativeyamadvitīyāt yamadvitīyābhyām yamadvitīyebhyaḥ
Genitiveyamadvitīyasya yamadvitīyayoḥ yamadvitīyānām
Locativeyamadvitīye yamadvitīyayoḥ yamadvitīyeṣu

Compound yamadvitīya -

Adverb -yamadvitīyam -yamadvitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria