Declension table of yajuḥsaṃhitā

Deva

FeminineSingularDualPlural
Nominativeyajuḥsaṃhitā yajuḥsaṃhite yajuḥsaṃhitāḥ
Vocativeyajuḥsaṃhite yajuḥsaṃhite yajuḥsaṃhitāḥ
Accusativeyajuḥsaṃhitām yajuḥsaṃhite yajuḥsaṃhitāḥ
Instrumentalyajuḥsaṃhitayā yajuḥsaṃhitābhyām yajuḥsaṃhitābhiḥ
Dativeyajuḥsaṃhitāyai yajuḥsaṃhitābhyām yajuḥsaṃhitābhyaḥ
Ablativeyajuḥsaṃhitāyāḥ yajuḥsaṃhitābhyām yajuḥsaṃhitābhyaḥ
Genitiveyajuḥsaṃhitāyāḥ yajuḥsaṃhitayoḥ yajuḥsaṃhitānām
Locativeyajuḥsaṃhitāyām yajuḥsaṃhitayoḥ yajuḥsaṃhitāsu

Adverb -yajuḥsaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria