Declension table of yajñavatī

Deva

FeminineSingularDualPlural
Nominativeyajñavatī yajñavatyau yajñavatyaḥ
Vocativeyajñavati yajñavatyau yajñavatyaḥ
Accusativeyajñavatīm yajñavatyau yajñavatīḥ
Instrumentalyajñavatyā yajñavatībhyām yajñavatībhiḥ
Dativeyajñavatyai yajñavatībhyām yajñavatībhyaḥ
Ablativeyajñavatyāḥ yajñavatībhyām yajñavatībhyaḥ
Genitiveyajñavatyāḥ yajñavatyoḥ yajñavatīnām
Locativeyajñavatyām yajñavatyoḥ yajñavatīṣu

Compound yajñavati - yajñavatī -

Adverb -yajñavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria