Declension table of yadṛcchāśabda

Deva

MasculineSingularDualPlural
Nominativeyadṛcchāśabdaḥ yadṛcchāśabdau yadṛcchāśabdāḥ
Vocativeyadṛcchāśabda yadṛcchāśabdau yadṛcchāśabdāḥ
Accusativeyadṛcchāśabdam yadṛcchāśabdau yadṛcchāśabdān
Instrumentalyadṛcchāśabdena yadṛcchāśabdābhyām yadṛcchāśabdaiḥ yadṛcchāśabdebhiḥ
Dativeyadṛcchāśabdāya yadṛcchāśabdābhyām yadṛcchāśabdebhyaḥ
Ablativeyadṛcchāśabdāt yadṛcchāśabdābhyām yadṛcchāśabdebhyaḥ
Genitiveyadṛcchāśabdasya yadṛcchāśabdayoḥ yadṛcchāśabdānām
Locativeyadṛcchāśabde yadṛcchāśabdayoḥ yadṛcchāśabdeṣu

Compound yadṛcchāśabda -

Adverb -yadṛcchāśabdam -yadṛcchāśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria