Declension table of yājñavalka

Deva

MasculineSingularDualPlural
Nominativeyājñavalkaḥ yājñavalkau yājñavalkāḥ
Vocativeyājñavalka yājñavalkau yājñavalkāḥ
Accusativeyājñavalkam yājñavalkau yājñavalkān
Instrumentalyājñavalkena yājñavalkābhyām yājñavalkaiḥ yājñavalkebhiḥ
Dativeyājñavalkāya yājñavalkābhyām yājñavalkebhyaḥ
Ablativeyājñavalkāt yājñavalkābhyām yājñavalkebhyaḥ
Genitiveyājñavalkasya yājñavalkayoḥ yājñavalkānām
Locativeyājñavalke yājñavalkayoḥ yājñavalkeṣu

Compound yājñavalka -

Adverb -yājñavalkam -yājñavalkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria