Declension table of yaṣṭika

Deva

MasculineSingularDualPlural
Nominativeyaṣṭikaḥ yaṣṭikau yaṣṭikāḥ
Vocativeyaṣṭika yaṣṭikau yaṣṭikāḥ
Accusativeyaṣṭikam yaṣṭikau yaṣṭikān
Instrumentalyaṣṭikena yaṣṭikābhyām yaṣṭikaiḥ yaṣṭikebhiḥ
Dativeyaṣṭikāya yaṣṭikābhyām yaṣṭikebhyaḥ
Ablativeyaṣṭikāt yaṣṭikābhyām yaṣṭikebhyaḥ
Genitiveyaṣṭikasya yaṣṭikayoḥ yaṣṭikānām
Locativeyaṣṭike yaṣṭikayoḥ yaṣṭikeṣu

Compound yaṣṭika -

Adverb -yaṣṭikam -yaṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria