Declension table of viśvāmitrī

Deva

FeminineSingularDualPlural
Nominativeviśvāmitrī viśvāmitryau viśvāmitryaḥ
Vocativeviśvāmitri viśvāmitryau viśvāmitryaḥ
Accusativeviśvāmitrīm viśvāmitryau viśvāmitrīḥ
Instrumentalviśvāmitryā viśvāmitrībhyām viśvāmitrībhiḥ
Dativeviśvāmitryai viśvāmitrībhyām viśvāmitrībhyaḥ
Ablativeviśvāmitryāḥ viśvāmitrībhyām viśvāmitrībhyaḥ
Genitiveviśvāmitryāḥ viśvāmitryoḥ viśvāmitrīṇām
Locativeviśvāmitryām viśvāmitryoḥ viśvāmitrīṣu

Compound viśvāmitri - viśvāmitrī -

Adverb -viśvāmitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria