Declension table of viśiṣṭavaiśiṣṭya

Deva

NeuterSingularDualPlural
Nominativeviśiṣṭavaiśiṣṭyam viśiṣṭavaiśiṣṭye viśiṣṭavaiśiṣṭyāni
Vocativeviśiṣṭavaiśiṣṭya viśiṣṭavaiśiṣṭye viśiṣṭavaiśiṣṭyāni
Accusativeviśiṣṭavaiśiṣṭyam viśiṣṭavaiśiṣṭye viśiṣṭavaiśiṣṭyāni
Instrumentalviśiṣṭavaiśiṣṭyena viśiṣṭavaiśiṣṭyābhyām viśiṣṭavaiśiṣṭyaiḥ
Dativeviśiṣṭavaiśiṣṭyāya viśiṣṭavaiśiṣṭyābhyām viśiṣṭavaiśiṣṭyebhyaḥ
Ablativeviśiṣṭavaiśiṣṭyāt viśiṣṭavaiśiṣṭyābhyām viśiṣṭavaiśiṣṭyebhyaḥ
Genitiveviśiṣṭavaiśiṣṭyasya viśiṣṭavaiśiṣṭyayoḥ viśiṣṭavaiśiṣṭyānām
Locativeviśiṣṭavaiśiṣṭye viśiṣṭavaiśiṣṭyayoḥ viśiṣṭavaiśiṣṭyeṣu

Compound viśiṣṭavaiśiṣṭya -

Adverb -viśiṣṭavaiśiṣṭyam -viśiṣṭavaiśiṣṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria