Declension table of viśeṣyaka

Deva

NeuterSingularDualPlural
Nominativeviśeṣyakam viśeṣyake viśeṣyakāṇi
Vocativeviśeṣyaka viśeṣyake viśeṣyakāṇi
Accusativeviśeṣyakam viśeṣyake viśeṣyakāṇi
Instrumentalviśeṣyakeṇa viśeṣyakābhyām viśeṣyakaiḥ
Dativeviśeṣyakāya viśeṣyakābhyām viśeṣyakebhyaḥ
Ablativeviśeṣyakāt viśeṣyakābhyām viśeṣyakebhyaḥ
Genitiveviśeṣyakasya viśeṣyakayoḥ viśeṣyakāṇām
Locativeviśeṣyake viśeṣyakayoḥ viśeṣyakeṣu

Compound viśeṣyaka -

Adverb -viśeṣyakam -viśeṣyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria