Declension table of viśeṣastava

Deva

NeuterSingularDualPlural
Nominativeviśeṣastavam viśeṣastave viśeṣastavāni
Vocativeviśeṣastava viśeṣastave viśeṣastavāni
Accusativeviśeṣastavam viśeṣastave viśeṣastavāni
Instrumentalviśeṣastavena viśeṣastavābhyām viśeṣastavaiḥ
Dativeviśeṣastavāya viśeṣastavābhyām viśeṣastavebhyaḥ
Ablativeviśeṣastavāt viśeṣastavābhyām viśeṣastavebhyaḥ
Genitiveviśeṣastavasya viśeṣastavayoḥ viśeṣastavānām
Locativeviśeṣastave viśeṣastavayoḥ viśeṣastaveṣu

Compound viśeṣastava -

Adverb -viśeṣastavam -viśeṣastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria