Declension table of viśeṣārtha

Deva

NeuterSingularDualPlural
Nominativeviśeṣārtham viśeṣārthe viśeṣārthāni
Vocativeviśeṣārtha viśeṣārthe viśeṣārthāni
Accusativeviśeṣārtham viśeṣārthe viśeṣārthāni
Instrumentalviśeṣārthena viśeṣārthābhyām viśeṣārthaiḥ
Dativeviśeṣārthāya viśeṣārthābhyām viśeṣārthebhyaḥ
Ablativeviśeṣārthāt viśeṣārthābhyām viśeṣārthebhyaḥ
Genitiveviśeṣārthasya viśeṣārthayoḥ viśeṣārthānām
Locativeviśeṣārthe viśeṣārthayoḥ viśeṣārtheṣu

Compound viśeṣārtha -

Adverb -viśeṣārtham -viśeṣārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria