Declension table of viśeṣaṇottarapada

Deva

MasculineSingularDualPlural
Nominativeviśeṣaṇottarapadaḥ viśeṣaṇottarapadau viśeṣaṇottarapadāḥ
Vocativeviśeṣaṇottarapada viśeṣaṇottarapadau viśeṣaṇottarapadāḥ
Accusativeviśeṣaṇottarapadam viśeṣaṇottarapadau viśeṣaṇottarapadān
Instrumentalviśeṣaṇottarapadena viśeṣaṇottarapadābhyām viśeṣaṇottarapadaiḥ viśeṣaṇottarapadebhiḥ
Dativeviśeṣaṇottarapadāya viśeṣaṇottarapadābhyām viśeṣaṇottarapadebhyaḥ
Ablativeviśeṣaṇottarapadāt viśeṣaṇottarapadābhyām viśeṣaṇottarapadebhyaḥ
Genitiveviśeṣaṇottarapadasya viśeṣaṇottarapadayoḥ viśeṣaṇottarapadānām
Locativeviśeṣaṇottarapade viśeṣaṇottarapadayoḥ viśeṣaṇottarapadeṣu

Compound viśeṣaṇottarapada -

Adverb -viśeṣaṇottarapadam -viśeṣaṇottarapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria