Declension table of vivikṣu

Deva

FeminineSingularDualPlural
Nominativevivikṣuḥ vivikṣū vivikṣavaḥ
Vocativevivikṣo vivikṣū vivikṣavaḥ
Accusativevivikṣum vivikṣū vivikṣūḥ
Instrumentalvivikṣvā vivikṣubhyām vivikṣubhiḥ
Dativevivikṣvai vivikṣave vivikṣubhyām vivikṣubhyaḥ
Ablativevivikṣvāḥ vivikṣoḥ vivikṣubhyām vivikṣubhyaḥ
Genitivevivikṣvāḥ vivikṣoḥ vivikṣvoḥ vivikṣūṇām
Locativevivikṣvām vivikṣau vivikṣvoḥ vivikṣuṣu

Compound vivikṣu -

Adverb -vivikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria