Declension table of vivekānvita

Deva

NeuterSingularDualPlural
Nominativevivekānvitam vivekānvite vivekānvitāni
Vocativevivekānvita vivekānvite vivekānvitāni
Accusativevivekānvitam vivekānvite vivekānvitāni
Instrumentalvivekānvitena vivekānvitābhyām vivekānvitaiḥ
Dativevivekānvitāya vivekānvitābhyām vivekānvitebhyaḥ
Ablativevivekānvitāt vivekānvitābhyām vivekānvitebhyaḥ
Genitivevivekānvitasya vivekānvitayoḥ vivekānvitānām
Locativevivekānvite vivekānvitayoḥ vivekānviteṣu

Compound vivekānvita -

Adverb -vivekānvitam -vivekānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria