Declension table of vivāhaprakīrti

Deva

FeminineSingularDualPlural
Nominativevivāhaprakīrtiḥ vivāhaprakīrtī vivāhaprakīrtayaḥ
Vocativevivāhaprakīrte vivāhaprakīrtī vivāhaprakīrtayaḥ
Accusativevivāhaprakīrtim vivāhaprakīrtī vivāhaprakīrtīḥ
Instrumentalvivāhaprakīrtyā vivāhaprakīrtibhyām vivāhaprakīrtibhiḥ
Dativevivāhaprakīrtyai vivāhaprakīrtaye vivāhaprakīrtibhyām vivāhaprakīrtibhyaḥ
Ablativevivāhaprakīrtyāḥ vivāhaprakīrteḥ vivāhaprakīrtibhyām vivāhaprakīrtibhyaḥ
Genitivevivāhaprakīrtyāḥ vivāhaprakīrteḥ vivāhaprakīrtyoḥ vivāhaprakīrtīnām
Locativevivāhaprakīrtyām vivāhaprakīrtau vivāhaprakīrtyoḥ vivāhaprakīrtiṣu

Compound vivāhaprakīrti -

Adverb -vivāhaprakīrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria