Declension table of vittama

Deva

MasculineSingularDualPlural
Nominativevittamaḥ vittamau vittamāḥ
Vocativevittama vittamau vittamāḥ
Accusativevittamam vittamau vittamān
Instrumentalvittamena vittamābhyām vittamaiḥ vittamebhiḥ
Dativevittamāya vittamābhyām vittamebhyaḥ
Ablativevittamāt vittamābhyām vittamebhyaḥ
Genitivevittamasya vittamayoḥ vittamānām
Locativevittame vittamayoḥ vittameṣu

Compound vittama -

Adverb -vittamam -vittamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria