Declension table of vitrasta

Deva

NeuterSingularDualPlural
Nominativevitrastam vitraste vitrastāni
Vocativevitrasta vitraste vitrastāni
Accusativevitrastam vitraste vitrastāni
Instrumentalvitrastena vitrastābhyām vitrastaiḥ
Dativevitrastāya vitrastābhyām vitrastebhyaḥ
Ablativevitrastāt vitrastābhyām vitrastebhyaḥ
Genitivevitrastasya vitrastayoḥ vitrastānām
Locativevitraste vitrastayoḥ vitrasteṣu

Compound vitrasta -

Adverb -vitrastam -vitrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria