Declension table of virūpita

Deva

MasculineSingularDualPlural
Nominativevirūpitaḥ virūpitau virūpitāḥ
Vocativevirūpita virūpitau virūpitāḥ
Accusativevirūpitam virūpitau virūpitān
Instrumentalvirūpitena virūpitābhyām virūpitaiḥ virūpitebhiḥ
Dativevirūpitāya virūpitābhyām virūpitebhyaḥ
Ablativevirūpitāt virūpitābhyām virūpitebhyaḥ
Genitivevirūpitasya virūpitayoḥ virūpitānām
Locativevirūpite virūpitayoḥ virūpiteṣu

Compound virūpita -

Adverb -virūpitam -virūpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria