Declension table of vipiba

Deva

NeuterSingularDualPlural
Nominativevipibam vipibe vipibāni
Vocativevipiba vipibe vipibāni
Accusativevipibam vipibe vipibāni
Instrumentalvipibena vipibābhyām vipibaiḥ
Dativevipibāya vipibābhyām vipibebhyaḥ
Ablativevipibāt vipibābhyām vipibebhyaḥ
Genitivevipibasya vipibayoḥ vipibānām
Locativevipibe vipibayoḥ vipibeṣu

Compound vipiba -

Adverb -vipibam -vipibāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria