Declension table of viniveśana

Deva

NeuterSingularDualPlural
Nominativeviniveśanam viniveśane viniveśanāni
Vocativeviniveśana viniveśane viniveśanāni
Accusativeviniveśanam viniveśane viniveśanāni
Instrumentalviniveśanena viniveśanābhyām viniveśanaiḥ
Dativeviniveśanāya viniveśanābhyām viniveśanebhyaḥ
Ablativeviniveśanāt viniveśanābhyām viniveśanebhyaḥ
Genitiveviniveśanasya viniveśanayoḥ viniveśanānām
Locativeviniveśane viniveśanayoḥ viniveśaneṣu

Compound viniveśana -

Adverb -viniveśanam -viniveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria