Declension table of vinaśvara

Deva

NeuterSingularDualPlural
Nominativevinaśvaram vinaśvare vinaśvarāṇi
Vocativevinaśvara vinaśvare vinaśvarāṇi
Accusativevinaśvaram vinaśvare vinaśvarāṇi
Instrumentalvinaśvareṇa vinaśvarābhyām vinaśvaraiḥ
Dativevinaśvarāya vinaśvarābhyām vinaśvarebhyaḥ
Ablativevinaśvarāt vinaśvarābhyām vinaśvarebhyaḥ
Genitivevinaśvarasya vinaśvarayoḥ vinaśvarāṇām
Locativevinaśvare vinaśvarayoḥ vinaśvareṣu

Compound vinaśvara -

Adverb -vinaśvaram -vinaśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria