Declension table of vimalākṣa

Deva

NeuterSingularDualPlural
Nominativevimalākṣam vimalākṣe vimalākṣāṇi
Vocativevimalākṣa vimalākṣe vimalākṣāṇi
Accusativevimalākṣam vimalākṣe vimalākṣāṇi
Instrumentalvimalākṣeṇa vimalākṣābhyām vimalākṣaiḥ
Dativevimalākṣāya vimalākṣābhyām vimalākṣebhyaḥ
Ablativevimalākṣāt vimalākṣābhyām vimalākṣebhyaḥ
Genitivevimalākṣasya vimalākṣayoḥ vimalākṣāṇām
Locativevimalākṣe vimalākṣayoḥ vimalākṣeṣu

Compound vimalākṣa -

Adverb -vimalākṣam -vimalākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria