Declension table of vikuṇṭha

Deva

NeuterSingularDualPlural
Nominativevikuṇṭham vikuṇṭhe vikuṇṭhāni
Vocativevikuṇṭha vikuṇṭhe vikuṇṭhāni
Accusativevikuṇṭham vikuṇṭhe vikuṇṭhāni
Instrumentalvikuṇṭhena vikuṇṭhābhyām vikuṇṭhaiḥ
Dativevikuṇṭhāya vikuṇṭhābhyām vikuṇṭhebhyaḥ
Ablativevikuṇṭhāt vikuṇṭhābhyām vikuṇṭhebhyaḥ
Genitivevikuṇṭhasya vikuṇṭhayoḥ vikuṇṭhānām
Locativevikuṇṭhe vikuṇṭhayoḥ vikuṇṭheṣu

Compound vikuṇṭha -

Adverb -vikuṇṭham -vikuṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria