Declension table of vikrīḍita

Deva

NeuterSingularDualPlural
Nominativevikrīḍitam vikrīḍite vikrīḍitāni
Vocativevikrīḍita vikrīḍite vikrīḍitāni
Accusativevikrīḍitam vikrīḍite vikrīḍitāni
Instrumentalvikrīḍitena vikrīḍitābhyām vikrīḍitaiḥ
Dativevikrīḍitāya vikrīḍitābhyām vikrīḍitebhyaḥ
Ablativevikrīḍitāt vikrīḍitābhyām vikrīḍitebhyaḥ
Genitivevikrīḍitasya vikrīḍitayoḥ vikrīḍitānām
Locativevikrīḍite vikrīḍitayoḥ vikrīḍiteṣu

Compound vikrīḍita -

Adverb -vikrīḍitam -vikrīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria