Declension table of vikramatuṅga

Deva

NeuterSingularDualPlural
Nominativevikramatuṅgam vikramatuṅge vikramatuṅgāni
Vocativevikramatuṅga vikramatuṅge vikramatuṅgāni
Accusativevikramatuṅgam vikramatuṅge vikramatuṅgāni
Instrumentalvikramatuṅgena vikramatuṅgābhyām vikramatuṅgaiḥ
Dativevikramatuṅgāya vikramatuṅgābhyām vikramatuṅgebhyaḥ
Ablativevikramatuṅgāt vikramatuṅgābhyām vikramatuṅgebhyaḥ
Genitivevikramatuṅgasya vikramatuṅgayoḥ vikramatuṅgānām
Locativevikramatuṅge vikramatuṅgayoḥ vikramatuṅgeṣu

Compound vikramatuṅga -

Adverb -vikramatuṅgam -vikramatuṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria