सुबन्तावली विक्रमाङ्कदेव

Roma

पुमान्एकद्विबहु
प्रथमाविक्रमाङ्कदेवः विक्रमाङ्कदेवौ विक्रमाङ्कदेवाः
सम्बोधनम्विक्रमाङ्कदेव विक्रमाङ्कदेवौ विक्रमाङ्कदेवाः
द्वितीयाविक्रमाङ्कदेवम् विक्रमाङ्कदेवौ विक्रमाङ्कदेवान्
तृतीयाविक्रमाङ्कदेवेन विक्रमाङ्कदेवाभ्याम् विक्रमाङ्कदेवैः विक्रमाङ्कदेवेभिः
चतुर्थीविक्रमाङ्कदेवाय विक्रमाङ्कदेवाभ्याम् विक्रमाङ्कदेवेभ्यः
पञ्चमीविक्रमाङ्कदेवात् विक्रमाङ्कदेवाभ्याम् विक्रमाङ्कदेवेभ्यः
षष्ठीविक्रमाङ्कदेवस्य विक्रमाङ्कदेवयोः विक्रमाङ्कदेवानाम्
सप्तमीविक्रमाङ्कदेवे विक्रमाङ्कदेवयोः विक्रमाङ्कदेवेषु

समास विक्रमाङ्कदेव

अव्यय ॰विक्रमाङ्कदेवम् ॰विक्रमाङ्कदेवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria