Declension table of vikaraṇa_1

Deva

NeuterSingularDualPlural
Nominativevikaraṇam vikaraṇe vikaraṇāni
Vocativevikaraṇa vikaraṇe vikaraṇāni
Accusativevikaraṇam vikaraṇe vikaraṇāni
Instrumentalvikaraṇena vikaraṇābhyām vikaraṇaiḥ
Dativevikaraṇāya vikaraṇābhyām vikaraṇebhyaḥ
Ablativevikaraṇāt vikaraṇābhyām vikaraṇebhyaḥ
Genitivevikaraṇasya vikaraṇayoḥ vikaraṇānām
Locativevikaraṇe vikaraṇayoḥ vikaraṇeṣu

Compound vikaraṇa -

Adverb -vikaraṇam -vikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria