Declension table of vikalita

Deva

NeuterSingularDualPlural
Nominativevikalitam vikalite vikalitāni
Vocativevikalita vikalite vikalitāni
Accusativevikalitam vikalite vikalitāni
Instrumentalvikalitena vikalitābhyām vikalitaiḥ
Dativevikalitāya vikalitābhyām vikalitebhyaḥ
Ablativevikalitāt vikalitābhyām vikalitebhyaḥ
Genitivevikalitasya vikalitayoḥ vikalitānām
Locativevikalite vikalitayoḥ vikaliteṣu

Compound vikalita -

Adverb -vikalitam -vikalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria