Declension table of vikaṭanitamba

Deva

MasculineSingularDualPlural
Nominativevikaṭanitambaḥ vikaṭanitambau vikaṭanitambāḥ
Vocativevikaṭanitamba vikaṭanitambau vikaṭanitambāḥ
Accusativevikaṭanitambam vikaṭanitambau vikaṭanitambān
Instrumentalvikaṭanitambena vikaṭanitambābhyām vikaṭanitambaiḥ vikaṭanitambebhiḥ
Dativevikaṭanitambāya vikaṭanitambābhyām vikaṭanitambebhyaḥ
Ablativevikaṭanitambāt vikaṭanitambābhyām vikaṭanitambebhyaḥ
Genitivevikaṭanitambasya vikaṭanitambayoḥ vikaṭanitambānām
Locativevikaṭanitambe vikaṭanitambayoḥ vikaṭanitambeṣu

Compound vikaṭanitamba -

Adverb -vikaṭanitambam -vikaṭanitambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria