Declension table of vikaṭakavi

Deva

MasculineSingularDualPlural
Nominativevikaṭakaviḥ vikaṭakavī vikaṭakavayaḥ
Vocativevikaṭakave vikaṭakavī vikaṭakavayaḥ
Accusativevikaṭakavim vikaṭakavī vikaṭakavīn
Instrumentalvikaṭakavinā vikaṭakavibhyām vikaṭakavibhiḥ
Dativevikaṭakavaye vikaṭakavibhyām vikaṭakavibhyaḥ
Ablativevikaṭakaveḥ vikaṭakavibhyām vikaṭakavibhyaḥ
Genitivevikaṭakaveḥ vikaṭakavyoḥ vikaṭakavīnām
Locativevikaṭakavau vikaṭakavyoḥ vikaṭakaviṣu

Compound vikaṭakavi -

Adverb -vikaṭakavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria