Declension table of vikṣita

Deva

MasculineSingularDualPlural
Nominativevikṣitaḥ vikṣitau vikṣitāḥ
Vocativevikṣita vikṣitau vikṣitāḥ
Accusativevikṣitam vikṣitau vikṣitān
Instrumentalvikṣitena vikṣitābhyām vikṣitaiḥ vikṣitebhiḥ
Dativevikṣitāya vikṣitābhyām vikṣitebhyaḥ
Ablativevikṣitāt vikṣitābhyām vikṣitebhyaḥ
Genitivevikṣitasya vikṣitayoḥ vikṣitānām
Locativevikṣite vikṣitayoḥ vikṣiteṣu

Compound vikṣita -

Adverb -vikṣitam -vikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria