Declension table of vijñeya

Deva

NeuterSingularDualPlural
Nominativevijñeyam vijñeye vijñeyāni
Vocativevijñeya vijñeye vijñeyāni
Accusativevijñeyam vijñeye vijñeyāni
Instrumentalvijñeyena vijñeyābhyām vijñeyaiḥ
Dativevijñeyāya vijñeyābhyām vijñeyebhyaḥ
Ablativevijñeyāt vijñeyābhyām vijñeyebhyaḥ
Genitivevijñeyasya vijñeyayoḥ vijñeyānām
Locativevijñeye vijñeyayoḥ vijñeyeṣu

Compound vijñeya -

Adverb -vijñeyam -vijñeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria