Declension table of vijñaptimātratā

Deva

FeminineSingularDualPlural
Nominativevijñaptimātratā vijñaptimātrate vijñaptimātratāḥ
Vocativevijñaptimātrate vijñaptimātrate vijñaptimātratāḥ
Accusativevijñaptimātratām vijñaptimātrate vijñaptimātratāḥ
Instrumentalvijñaptimātratayā vijñaptimātratābhyām vijñaptimātratābhiḥ
Dativevijñaptimātratāyai vijñaptimātratābhyām vijñaptimātratābhyaḥ
Ablativevijñaptimātratāyāḥ vijñaptimātratābhyām vijñaptimātratābhyaḥ
Genitivevijñaptimātratāyāḥ vijñaptimātratayoḥ vijñaptimātratānām
Locativevijñaptimātratāyām vijñaptimātratayoḥ vijñaptimātratāsu

Adverb -vijñaptimātratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria