Declension table of vijñāpana

Deva

NeuterSingularDualPlural
Nominativevijñāpanam vijñāpane vijñāpanāni
Vocativevijñāpana vijñāpane vijñāpanāni
Accusativevijñāpanam vijñāpane vijñāpanāni
Instrumentalvijñāpanena vijñāpanābhyām vijñāpanaiḥ
Dativevijñāpanāya vijñāpanābhyām vijñāpanebhyaḥ
Ablativevijñāpanāt vijñāpanābhyām vijñāpanebhyaḥ
Genitivevijñāpanasya vijñāpanayoḥ vijñāpanānām
Locativevijñāpane vijñāpanayoḥ vijñāpaneṣu

Compound vijñāpana -

Adverb -vijñāpanam -vijñāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria