Declension table of vijñānamayakośa

Deva

MasculineSingularDualPlural
Nominativevijñānamayakośaḥ vijñānamayakośau vijñānamayakośāḥ
Vocativevijñānamayakośa vijñānamayakośau vijñānamayakośāḥ
Accusativevijñānamayakośam vijñānamayakośau vijñānamayakośān
Instrumentalvijñānamayakośena vijñānamayakośābhyām vijñānamayakośaiḥ vijñānamayakośebhiḥ
Dativevijñānamayakośāya vijñānamayakośābhyām vijñānamayakośebhyaḥ
Ablativevijñānamayakośāt vijñānamayakośābhyām vijñānamayakośebhyaḥ
Genitivevijñānamayakośasya vijñānamayakośayoḥ vijñānamayakośānām
Locativevijñānamayakośe vijñānamayakośayoḥ vijñānamayakośeṣu

Compound vijñānamayakośa -

Adverb -vijñānamayakośam -vijñānamayakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria