Declension table of vijñānabhairava

Deva

NeuterSingularDualPlural
Nominativevijñānabhairavam vijñānabhairave vijñānabhairavāṇi
Vocativevijñānabhairava vijñānabhairave vijñānabhairavāṇi
Accusativevijñānabhairavam vijñānabhairave vijñānabhairavāṇi
Instrumentalvijñānabhairaveṇa vijñānabhairavābhyām vijñānabhairavaiḥ
Dativevijñānabhairavāya vijñānabhairavābhyām vijñānabhairavebhyaḥ
Ablativevijñānabhairavāt vijñānabhairavābhyām vijñānabhairavebhyaḥ
Genitivevijñānabhairavasya vijñānabhairavayoḥ vijñānabhairavāṇām
Locativevijñānabhairave vijñānabhairavayoḥ vijñānabhairaveṣu

Compound vijñānabhairava -

Adverb -vijñānabhairavam -vijñānabhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria