Declension table of vīruttṛṇmayapuruṣa

Deva

MasculineSingularDualPlural
Nominativevīruttṛṇmayapuruṣaḥ vīruttṛṇmayapuruṣau vīruttṛṇmayapuruṣāḥ
Vocativevīruttṛṇmayapuruṣa vīruttṛṇmayapuruṣau vīruttṛṇmayapuruṣāḥ
Accusativevīruttṛṇmayapuruṣam vīruttṛṇmayapuruṣau vīruttṛṇmayapuruṣān
Instrumentalvīruttṛṇmayapuruṣeṇa vīruttṛṇmayapuruṣābhyām vīruttṛṇmayapuruṣaiḥ vīruttṛṇmayapuruṣebhiḥ
Dativevīruttṛṇmayapuruṣāya vīruttṛṇmayapuruṣābhyām vīruttṛṇmayapuruṣebhyaḥ
Ablativevīruttṛṇmayapuruṣāt vīruttṛṇmayapuruṣābhyām vīruttṛṇmayapuruṣebhyaḥ
Genitivevīruttṛṇmayapuruṣasya vīruttṛṇmayapuruṣayoḥ vīruttṛṇmayapuruṣāṇām
Locativevīruttṛṇmayapuruṣe vīruttṛṇmayapuruṣayoḥ vīruttṛṇmayapuruṣeṣu

Compound vīruttṛṇmayapuruṣa -

Adverb -vīruttṛṇmayapuruṣam -vīruttṛṇmayapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria