Declension table of vīruttṛṇamaya

Deva

NeuterSingularDualPlural
Nominativevīruttṛṇamayam vīruttṛṇamaye vīruttṛṇamayāni
Vocativevīruttṛṇamaya vīruttṛṇamaye vīruttṛṇamayāni
Accusativevīruttṛṇamayam vīruttṛṇamaye vīruttṛṇamayāni
Instrumentalvīruttṛṇamayena vīruttṛṇamayābhyām vīruttṛṇamayaiḥ
Dativevīruttṛṇamayāya vīruttṛṇamayābhyām vīruttṛṇamayebhyaḥ
Ablativevīruttṛṇamayāt vīruttṛṇamayābhyām vīruttṛṇamayebhyaḥ
Genitivevīruttṛṇamayasya vīruttṛṇamayayoḥ vīruttṛṇamayānām
Locativevīruttṛṇamaye vīruttṛṇamayayoḥ vīruttṛṇamayeṣu

Compound vīruttṛṇamaya -

Adverb -vīruttṛṇamayam -vīruttṛṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria