Declension table of vīruttṛṇa

Deva

NeuterSingularDualPlural
Nominativevīruttṛṇam vīruttṛṇe vīruttṛṇāni
Vocativevīruttṛṇa vīruttṛṇe vīruttṛṇāni
Accusativevīruttṛṇam vīruttṛṇe vīruttṛṇāni
Instrumentalvīruttṛṇena vīruttṛṇābhyām vīruttṛṇaiḥ
Dativevīruttṛṇāya vīruttṛṇābhyām vīruttṛṇebhyaḥ
Ablativevīruttṛṇāt vīruttṛṇābhyām vīruttṛṇebhyaḥ
Genitivevīruttṛṇasya vīruttṛṇayoḥ vīruttṛṇānām
Locativevīruttṛṇe vīruttṛṇayoḥ vīruttṛṇeṣu

Compound vīruttṛṇa -

Adverb -vīruttṛṇam -vīruttṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria