Declension table of vihitāśis

Deva

NeuterSingularDualPlural
Nominativevihitāśiḥ vihitāśiṣī vihitāśīṃṣi
Vocativevihitāśiḥ vihitāśiṣī vihitāśīṃṣi
Accusativevihitāśiḥ vihitāśiṣī vihitāśīṃṣi
Instrumentalvihitāśiṣā vihitāśirbhyām vihitāśirbhiḥ
Dativevihitāśiṣe vihitāśirbhyām vihitāśirbhyaḥ
Ablativevihitāśiṣaḥ vihitāśirbhyām vihitāśirbhyaḥ
Genitivevihitāśiṣaḥ vihitāśiṣoḥ vihitāśiṣām
Locativevihitāśiṣi vihitāśiṣoḥ vihitāśiḥṣu

Compound vihitāśis -

Adverb -vihitāśis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria