Declension table of vihitāśis

Deva

MasculineSingularDualPlural
Nominativevihitāśīḥ vihitāśiṣau vihitāśiṣaḥ
Vocativevihitāśīḥ vihitāśiṣau vihitāśiṣaḥ
Accusativevihitāśiṣam vihitāśiṣau vihitāśiṣaḥ
Instrumentalvihitāśiṣā vihitāśīrbhyām vihitāśīrbhiḥ
Dativevihitāśiṣe vihitāśīrbhyām vihitāśīrbhyaḥ
Ablativevihitāśiṣaḥ vihitāśīrbhyām vihitāśīrbhyaḥ
Genitivevihitāśiṣaḥ vihitāśiṣoḥ vihitāśiṣām
Locativevihitāśiṣi vihitāśiṣoḥ vihitāśīṣṣu vihitāśīḥṣu

Compound vihitāśī - vihitāśīr -

Adverb -vihitāśis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria