Declension table of vigrahika

Deva

MasculineSingularDualPlural
Nominativevigrahikaḥ vigrahikau vigrahikāḥ
Vocativevigrahika vigrahikau vigrahikāḥ
Accusativevigrahikam vigrahikau vigrahikān
Instrumentalvigrahikeṇa vigrahikābhyām vigrahikaiḥ vigrahikebhiḥ
Dativevigrahikāya vigrahikābhyām vigrahikebhyaḥ
Ablativevigrahikāt vigrahikābhyām vigrahikebhyaḥ
Genitivevigrahikasya vigrahikayoḥ vigrahikāṇām
Locativevigrahike vigrahikayoḥ vigrahikeṣu

Compound vigrahika -

Adverb -vigrahikam -vigrahikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria