Declension table of vigrahavākya

Deva

NeuterSingularDualPlural
Nominativevigrahavākyam vigrahavākye vigrahavākyāṇi
Vocativevigrahavākya vigrahavākye vigrahavākyāṇi
Accusativevigrahavākyam vigrahavākye vigrahavākyāṇi
Instrumentalvigrahavākyeṇa vigrahavākyābhyām vigrahavākyaiḥ
Dativevigrahavākyāya vigrahavākyābhyām vigrahavākyebhyaḥ
Ablativevigrahavākyāt vigrahavākyābhyām vigrahavākyebhyaḥ
Genitivevigrahavākyasya vigrahavākyayoḥ vigrahavākyāṇām
Locativevigrahavākye vigrahavākyayoḥ vigrahavākyeṣu

Compound vigrahavākya -

Adverb -vigrahavākyam -vigrahavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria