Declension table of vighnajit

Deva

NeuterSingularDualPlural
Nominativevighnajit vighnajitī vighnajinti
Vocativevighnajit vighnajitī vighnajinti
Accusativevighnajit vighnajitī vighnajinti
Instrumentalvighnajitā vighnajidbhyām vighnajidbhiḥ
Dativevighnajite vighnajidbhyām vighnajidbhyaḥ
Ablativevighnajitaḥ vighnajidbhyām vighnajidbhyaḥ
Genitivevighnajitaḥ vighnajitoḥ vighnajitām
Locativevighnajiti vighnajitoḥ vighnajitsu

Compound vighnajit -

Adverb -vighnajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria