Declension table of vigatāmbara

Deva

NeuterSingularDualPlural
Nominativevigatāmbaram vigatāmbare vigatāmbarāṇi
Vocativevigatāmbara vigatāmbare vigatāmbarāṇi
Accusativevigatāmbaram vigatāmbare vigatāmbarāṇi
Instrumentalvigatāmbareṇa vigatāmbarābhyām vigatāmbaraiḥ
Dativevigatāmbarāya vigatāmbarābhyām vigatāmbarebhyaḥ
Ablativevigatāmbarāt vigatāmbarābhyām vigatāmbarebhyaḥ
Genitivevigatāmbarasya vigatāmbarayoḥ vigatāmbarāṇām
Locativevigatāmbare vigatāmbarayoḥ vigatāmbareṣu

Compound vigatāmbara -

Adverb -vigatāmbaram -vigatāmbarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria