Declension table of vigṛhya

Deva

NeuterSingularDualPlural
Nominativevigṛhyam vigṛhye vigṛhyāṇi
Vocativevigṛhya vigṛhye vigṛhyāṇi
Accusativevigṛhyam vigṛhye vigṛhyāṇi
Instrumentalvigṛhyeṇa vigṛhyābhyām vigṛhyaiḥ
Dativevigṛhyāya vigṛhyābhyām vigṛhyebhyaḥ
Ablativevigṛhyāt vigṛhyābhyām vigṛhyebhyaḥ
Genitivevigṛhyasya vigṛhyayoḥ vigṛhyāṇām
Locativevigṛhye vigṛhyayoḥ vigṛhyeṣu

Compound vigṛhya -

Adverb -vigṛhyam -vigṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria