Declension table of vidyānipuṇa

Deva

MasculineSingularDualPlural
Nominativevidyānipuṇaḥ vidyānipuṇau vidyānipuṇāḥ
Vocativevidyānipuṇa vidyānipuṇau vidyānipuṇāḥ
Accusativevidyānipuṇam vidyānipuṇau vidyānipuṇān
Instrumentalvidyānipuṇena vidyānipuṇābhyām vidyānipuṇaiḥ vidyānipuṇebhiḥ
Dativevidyānipuṇāya vidyānipuṇābhyām vidyānipuṇebhyaḥ
Ablativevidyānipuṇāt vidyānipuṇābhyām vidyānipuṇebhyaḥ
Genitivevidyānipuṇasya vidyānipuṇayoḥ vidyānipuṇānām
Locativevidyānipuṇe vidyānipuṇayoḥ vidyānipuṇeṣu

Compound vidyānipuṇa -

Adverb -vidyānipuṇam -vidyānipuṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria