Declension table of vidūṣita

Deva

MasculineSingularDualPlural
Nominativevidūṣitaḥ vidūṣitau vidūṣitāḥ
Vocativevidūṣita vidūṣitau vidūṣitāḥ
Accusativevidūṣitam vidūṣitau vidūṣitān
Instrumentalvidūṣitena vidūṣitābhyām vidūṣitaiḥ vidūṣitebhiḥ
Dativevidūṣitāya vidūṣitābhyām vidūṣitebhyaḥ
Ablativevidūṣitāt vidūṣitābhyām vidūṣitebhyaḥ
Genitivevidūṣitasya vidūṣitayoḥ vidūṣitānām
Locativevidūṣite vidūṣitayoḥ vidūṣiteṣu

Compound vidūṣita -

Adverb -vidūṣitam -vidūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria